Declension table of ?rūpayauvanavat

Deva

MasculineSingularDualPlural
Nominativerūpayauvanavān rūpayauvanavantau rūpayauvanavantaḥ
Vocativerūpayauvanavan rūpayauvanavantau rūpayauvanavantaḥ
Accusativerūpayauvanavantam rūpayauvanavantau rūpayauvanavataḥ
Instrumentalrūpayauvanavatā rūpayauvanavadbhyām rūpayauvanavadbhiḥ
Dativerūpayauvanavate rūpayauvanavadbhyām rūpayauvanavadbhyaḥ
Ablativerūpayauvanavataḥ rūpayauvanavadbhyām rūpayauvanavadbhyaḥ
Genitiverūpayauvanavataḥ rūpayauvanavatoḥ rūpayauvanavatām
Locativerūpayauvanavati rūpayauvanavatoḥ rūpayauvanavatsu

Compound rūpayauvanavat -

Adverb -rūpayauvanavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria