Declension table of ?rūpavibhāga

Deva

MasculineSingularDualPlural
Nominativerūpavibhāgaḥ rūpavibhāgau rūpavibhāgāḥ
Vocativerūpavibhāga rūpavibhāgau rūpavibhāgāḥ
Accusativerūpavibhāgam rūpavibhāgau rūpavibhāgān
Instrumentalrūpavibhāgeṇa rūpavibhāgābhyām rūpavibhāgaiḥ rūpavibhāgebhiḥ
Dativerūpavibhāgāya rūpavibhāgābhyām rūpavibhāgebhyaḥ
Ablativerūpavibhāgāt rūpavibhāgābhyām rūpavibhāgebhyaḥ
Genitiverūpavibhāgasya rūpavibhāgayoḥ rūpavibhāgāṇām
Locativerūpavibhāge rūpavibhāgayoḥ rūpavibhāgeṣu

Compound rūpavibhāga -

Adverb -rūpavibhāgam -rūpavibhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria