Declension table of ?rūpavatī

Deva

FeminineSingularDualPlural
Nominativerūpavatī rūpavatyau rūpavatyaḥ
Vocativerūpavati rūpavatyau rūpavatyaḥ
Accusativerūpavatīm rūpavatyau rūpavatīḥ
Instrumentalrūpavatyā rūpavatībhyām rūpavatībhiḥ
Dativerūpavatyai rūpavatībhyām rūpavatībhyaḥ
Ablativerūpavatyāḥ rūpavatībhyām rūpavatībhyaḥ
Genitiverūpavatyāḥ rūpavatyoḥ rūpavatīnām
Locativerūpavatyām rūpavatyoḥ rūpavatīṣu

Compound rūpavati - rūpavatī -

Adverb -rūpavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria