Declension table of ?rūpavāsika

Deva

MasculineSingularDualPlural
Nominativerūpavāsikaḥ rūpavāsikau rūpavāsikāḥ
Vocativerūpavāsika rūpavāsikau rūpavāsikāḥ
Accusativerūpavāsikam rūpavāsikau rūpavāsikān
Instrumentalrūpavāsikena rūpavāsikābhyām rūpavāsikaiḥ rūpavāsikebhiḥ
Dativerūpavāsikāya rūpavāsikābhyām rūpavāsikebhyaḥ
Ablativerūpavāsikāt rūpavāsikābhyām rūpavāsikebhyaḥ
Genitiverūpavāsikasya rūpavāsikayoḥ rūpavāsikānām
Locativerūpavāsike rūpavāsikayoḥ rūpavāsikeṣu

Compound rūpavāsika -

Adverb -rūpavāsikam -rūpavāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria