Declension table of ?rūpavāhika

Deva

MasculineSingularDualPlural
Nominativerūpavāhikaḥ rūpavāhikau rūpavāhikāḥ
Vocativerūpavāhika rūpavāhikau rūpavāhikāḥ
Accusativerūpavāhikam rūpavāhikau rūpavāhikān
Instrumentalrūpavāhikeṇa rūpavāhikābhyām rūpavāhikaiḥ rūpavāhikebhiḥ
Dativerūpavāhikāya rūpavāhikābhyām rūpavāhikebhyaḥ
Ablativerūpavāhikāt rūpavāhikābhyām rūpavāhikebhyaḥ
Genitiverūpavāhikasya rūpavāhikayoḥ rūpavāhikāṇām
Locativerūpavāhike rūpavāhikayoḥ rūpavāhikeṣu

Compound rūpavāhika -

Adverb -rūpavāhikam -rūpavāhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria