Declension table of ?rūpatattva

Deva

NeuterSingularDualPlural
Nominativerūpatattvam rūpatattve rūpatattvāni
Vocativerūpatattva rūpatattve rūpatattvāni
Accusativerūpatattvam rūpatattve rūpatattvāni
Instrumentalrūpatattvena rūpatattvābhyām rūpatattvaiḥ
Dativerūpatattvāya rūpatattvābhyām rūpatattvebhyaḥ
Ablativerūpatattvāt rūpatattvābhyām rūpatattvebhyaḥ
Genitiverūpatattvasya rūpatattvayoḥ rūpatattvānām
Locativerūpatattve rūpatattvayoḥ rūpatattveṣu

Compound rūpatattva -

Adverb -rūpatattvam -rūpatattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria