Declension table of ?rūpatama

Deva

NeuterSingularDualPlural
Nominativerūpatamam rūpatame rūpatamāni
Vocativerūpatama rūpatame rūpatamāni
Accusativerūpatamam rūpatame rūpatamāni
Instrumentalrūpatamena rūpatamābhyām rūpatamaiḥ
Dativerūpatamāya rūpatamābhyām rūpatamebhyaḥ
Ablativerūpatamāt rūpatamābhyām rūpatamebhyaḥ
Genitiverūpatamasya rūpatamayoḥ rūpatamānām
Locativerūpatame rūpatamayoḥ rūpatameṣu

Compound rūpatama -

Adverb -rūpatamam -rūpatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria