Declension table of ?rūpasparśavat

Deva

MasculineSingularDualPlural
Nominativerūpasparśavān rūpasparśavantau rūpasparśavantaḥ
Vocativerūpasparśavan rūpasparśavantau rūpasparśavantaḥ
Accusativerūpasparśavantam rūpasparśavantau rūpasparśavataḥ
Instrumentalrūpasparśavatā rūpasparśavadbhyām rūpasparśavadbhiḥ
Dativerūpasparśavate rūpasparśavadbhyām rūpasparśavadbhyaḥ
Ablativerūpasparśavataḥ rūpasparśavadbhyām rūpasparśavadbhyaḥ
Genitiverūpasparśavataḥ rūpasparśavatoḥ rūpasparśavatām
Locativerūpasparśavati rūpasparśavatoḥ rūpasparśavatsu

Compound rūpasparśavat -

Adverb -rūpasparśavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria