Declension table of ?rūpaskandha

Deva

MasculineSingularDualPlural
Nominativerūpaskandhaḥ rūpaskandhau rūpaskandhāḥ
Vocativerūpaskandha rūpaskandhau rūpaskandhāḥ
Accusativerūpaskandham rūpaskandhau rūpaskandhān
Instrumentalrūpaskandhena rūpaskandhābhyām rūpaskandhaiḥ rūpaskandhebhiḥ
Dativerūpaskandhāya rūpaskandhābhyām rūpaskandhebhyaḥ
Ablativerūpaskandhāt rūpaskandhābhyām rūpaskandhebhyaḥ
Genitiverūpaskandhasya rūpaskandhayoḥ rūpaskandhānām
Locativerūpaskandhe rūpaskandhayoḥ rūpaskandheṣu

Compound rūpaskandha -

Adverb -rūpaskandham -rūpaskandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria