Declension table of ?rūpasaubhāgyavat

Deva

MasculineSingularDualPlural
Nominativerūpasaubhāgyavān rūpasaubhāgyavantau rūpasaubhāgyavantaḥ
Vocativerūpasaubhāgyavan rūpasaubhāgyavantau rūpasaubhāgyavantaḥ
Accusativerūpasaubhāgyavantam rūpasaubhāgyavantau rūpasaubhāgyavataḥ
Instrumentalrūpasaubhāgyavatā rūpasaubhāgyavadbhyām rūpasaubhāgyavadbhiḥ
Dativerūpasaubhāgyavate rūpasaubhāgyavadbhyām rūpasaubhāgyavadbhyaḥ
Ablativerūpasaubhāgyavataḥ rūpasaubhāgyavadbhyām rūpasaubhāgyavadbhyaḥ
Genitiverūpasaubhāgyavataḥ rūpasaubhāgyavatoḥ rūpasaubhāgyavatām
Locativerūpasaubhāgyavati rūpasaubhāgyavatoḥ rūpasaubhāgyavatsu

Compound rūpasaubhāgyavat -

Adverb -rūpasaubhāgyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria