Declension table of ?rūpasanātana

Deva

MasculineSingularDualPlural
Nominativerūpasanātanaḥ rūpasanātanau rūpasanātanāḥ
Vocativerūpasanātana rūpasanātanau rūpasanātanāḥ
Accusativerūpasanātanam rūpasanātanau rūpasanātanān
Instrumentalrūpasanātanena rūpasanātanābhyām rūpasanātanaiḥ rūpasanātanebhiḥ
Dativerūpasanātanāya rūpasanātanābhyām rūpasanātanebhyaḥ
Ablativerūpasanātanāt rūpasanātanābhyām rūpasanātanebhyaḥ
Genitiverūpasanātanasya rūpasanātanayoḥ rūpasanātanānām
Locativerūpasanātane rūpasanātanayoḥ rūpasanātaneṣu

Compound rūpasanātana -

Adverb -rūpasanātanam -rūpasanātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria