Declension table of rūpasamṛddha

Deva

NeuterSingularDualPlural
Nominativerūpasamṛddham rūpasamṛddhe rūpasamṛddhāni
Vocativerūpasamṛddha rūpasamṛddhe rūpasamṛddhāni
Accusativerūpasamṛddham rūpasamṛddhe rūpasamṛddhāni
Instrumentalrūpasamṛddhena rūpasamṛddhābhyām rūpasamṛddhaiḥ
Dativerūpasamṛddhāya rūpasamṛddhābhyām rūpasamṛddhebhyaḥ
Ablativerūpasamṛddhāt rūpasamṛddhābhyām rūpasamṛddhebhyaḥ
Genitiverūpasamṛddhasya rūpasamṛddhayoḥ rūpasamṛddhānām
Locativerūpasamṛddhe rūpasamṛddhayoḥ rūpasamṛddheṣu

Compound rūpasamṛddha -

Adverb -rūpasamṛddham -rūpasamṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria