Declension table of ?rūparāga

Deva

MasculineSingularDualPlural
Nominativerūparāgaḥ rūparāgau rūparāgāḥ
Vocativerūparāga rūparāgau rūparāgāḥ
Accusativerūparāgam rūparāgau rūparāgān
Instrumentalrūparāgeṇa rūparāgābhyām rūparāgaiḥ rūparāgebhiḥ
Dativerūparāgāya rūparāgābhyām rūparāgebhyaḥ
Ablativerūparāgāt rūparāgābhyām rūparāgebhyaḥ
Genitiverūparāgasya rūparāgayoḥ rūparāgāṇām
Locativerūparāge rūparāgayoḥ rūparāgeṣu

Compound rūparāga -

Adverb -rūparāgam -rūparāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria