Declension table of ?rūpapura

Deva

NeuterSingularDualPlural
Nominativerūpapuram rūpapure rūpapurāṇi
Vocativerūpapura rūpapure rūpapurāṇi
Accusativerūpapuram rūpapure rūpapurāṇi
Instrumentalrūpapureṇa rūpapurābhyām rūpapuraiḥ
Dativerūpapurāya rūpapurābhyām rūpapurebhyaḥ
Ablativerūpapurāt rūpapurābhyām rūpapurebhyaḥ
Genitiverūpapurasya rūpapurayoḥ rūpapurāṇām
Locativerūpapure rūpapurayoḥ rūpapureṣu

Compound rūpapura -

Adverb -rūpapuram -rūpapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria