Declension table of ?rūpapati

Deva

MasculineSingularDualPlural
Nominativerūpapatiḥ rūpapatī rūpapatayaḥ
Vocativerūpapate rūpapatī rūpapatayaḥ
Accusativerūpapatim rūpapatī rūpapatīn
Instrumentalrūpapatinā rūpapatibhyām rūpapatibhiḥ
Dativerūpapataye rūpapatibhyām rūpapatibhyaḥ
Ablativerūpapateḥ rūpapatibhyām rūpapatibhyaḥ
Genitiverūpapateḥ rūpapatyoḥ rūpapatīnām
Locativerūpapatau rūpapatyoḥ rūpapatiṣu

Compound rūpapati -

Adverb -rūpapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria