Declension table of ?rūpaparikalpanā

Deva

FeminineSingularDualPlural
Nominativerūpaparikalpanā rūpaparikalpane rūpaparikalpanāḥ
Vocativerūpaparikalpane rūpaparikalpane rūpaparikalpanāḥ
Accusativerūpaparikalpanām rūpaparikalpane rūpaparikalpanāḥ
Instrumentalrūpaparikalpanayā rūpaparikalpanābhyām rūpaparikalpanābhiḥ
Dativerūpaparikalpanāyai rūpaparikalpanābhyām rūpaparikalpanābhyaḥ
Ablativerūpaparikalpanāyāḥ rūpaparikalpanābhyām rūpaparikalpanābhyaḥ
Genitiverūpaparikalpanāyāḥ rūpaparikalpanayoḥ rūpaparikalpanānām
Locativerūpaparikalpanāyām rūpaparikalpanayoḥ rūpaparikalpanāsu

Adverb -rūpaparikalpanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria