Declension table of ?rūpanāśana

Deva

MasculineSingularDualPlural
Nominativerūpanāśanaḥ rūpanāśanau rūpanāśanāḥ
Vocativerūpanāśana rūpanāśanau rūpanāśanāḥ
Accusativerūpanāśanam rūpanāśanau rūpanāśanān
Instrumentalrūpanāśanena rūpanāśanābhyām rūpanāśanaiḥ rūpanāśanebhiḥ
Dativerūpanāśanāya rūpanāśanābhyām rūpanāśanebhyaḥ
Ablativerūpanāśanāt rūpanāśanābhyām rūpanāśanebhyaḥ
Genitiverūpanāśanasya rūpanāśanayoḥ rūpanāśanānām
Locativerūpanāśane rūpanāśanayoḥ rūpanāśaneṣu

Compound rūpanāśana -

Adverb -rūpanāśanam -rūpanāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria