Declension table of ?rūpanārāyaṇasena

Deva

MasculineSingularDualPlural
Nominativerūpanārāyaṇasenaḥ rūpanārāyaṇasenau rūpanārāyaṇasenāḥ
Vocativerūpanārāyaṇasena rūpanārāyaṇasenau rūpanārāyaṇasenāḥ
Accusativerūpanārāyaṇasenam rūpanārāyaṇasenau rūpanārāyaṇasenān
Instrumentalrūpanārāyaṇasenena rūpanārāyaṇasenābhyām rūpanārāyaṇasenaiḥ rūpanārāyaṇasenebhiḥ
Dativerūpanārāyaṇasenāya rūpanārāyaṇasenābhyām rūpanārāyaṇasenebhyaḥ
Ablativerūpanārāyaṇasenāt rūpanārāyaṇasenābhyām rūpanārāyaṇasenebhyaḥ
Genitiverūpanārāyaṇasenasya rūpanārāyaṇasenayoḥ rūpanārāyaṇasenānām
Locativerūpanārāyaṇasene rūpanārāyaṇasenayoḥ rūpanārāyaṇaseneṣu

Compound rūpanārāyaṇasena -

Adverb -rūpanārāyaṇasenam -rūpanārāyaṇasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria