Declension table of ?rūpamañjarīpādāmbujasevāprārthanā

Deva

FeminineSingularDualPlural
Nominativerūpamañjarīpādāmbujasevāprārthanā rūpamañjarīpādāmbujasevāprārthane rūpamañjarīpādāmbujasevāprārthanāḥ
Vocativerūpamañjarīpādāmbujasevāprārthane rūpamañjarīpādāmbujasevāprārthane rūpamañjarīpādāmbujasevāprārthanāḥ
Accusativerūpamañjarīpādāmbujasevāprārthanām rūpamañjarīpādāmbujasevāprārthane rūpamañjarīpādāmbujasevāprārthanāḥ
Instrumentalrūpamañjarīpādāmbujasevāprārthanayā rūpamañjarīpādāmbujasevāprārthanābhyām rūpamañjarīpādāmbujasevāprārthanābhiḥ
Dativerūpamañjarīpādāmbujasevāprārthanāyai rūpamañjarīpādāmbujasevāprārthanābhyām rūpamañjarīpādāmbujasevāprārthanābhyaḥ
Ablativerūpamañjarīpādāmbujasevāprārthanāyāḥ rūpamañjarīpādāmbujasevāprārthanābhyām rūpamañjarīpādāmbujasevāprārthanābhyaḥ
Genitiverūpamañjarīpādāmbujasevāprārthanāyāḥ rūpamañjarīpādāmbujasevāprārthanayoḥ rūpamañjarīpādāmbujasevāprārthanānām
Locativerūpamañjarīpādāmbujasevāprārthanāyām rūpamañjarīpādāmbujasevāprārthanayoḥ rūpamañjarīpādāmbujasevāprārthanāsu

Adverb -rūpamañjarīpādāmbujasevāprārthanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria