Declension table of ?rūpakaśabda

Deva

MasculineSingularDualPlural
Nominativerūpakaśabdaḥ rūpakaśabdau rūpakaśabdāḥ
Vocativerūpakaśabda rūpakaśabdau rūpakaśabdāḥ
Accusativerūpakaśabdam rūpakaśabdau rūpakaśabdān
Instrumentalrūpakaśabdena rūpakaśabdābhyām rūpakaśabdaiḥ rūpakaśabdebhiḥ
Dativerūpakaśabdāya rūpakaśabdābhyām rūpakaśabdebhyaḥ
Ablativerūpakaśabdāt rūpakaśabdābhyām rūpakaśabdebhyaḥ
Genitiverūpakaśabdasya rūpakaśabdayoḥ rūpakaśabdānām
Locativerūpakaśabde rūpakaśabdayoḥ rūpakaśabdeṣu

Compound rūpakaśabda -

Adverb -rūpakaśabdam -rūpakaśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria