Declension table of ?rūpakarūpaka

Deva

NeuterSingularDualPlural
Nominativerūpakarūpakam rūpakarūpake rūpakarūpakāṇi
Vocativerūpakarūpaka rūpakarūpake rūpakarūpakāṇi
Accusativerūpakarūpakam rūpakarūpake rūpakarūpakāṇi
Instrumentalrūpakarūpakeṇa rūpakarūpakābhyām rūpakarūpakaiḥ
Dativerūpakarūpakāya rūpakarūpakābhyām rūpakarūpakebhyaḥ
Ablativerūpakarūpakāt rūpakarūpakābhyām rūpakarūpakebhyaḥ
Genitiverūpakarūpakasya rūpakarūpakayoḥ rūpakarūpakāṇām
Locativerūpakarūpake rūpakarūpakayoḥ rūpakarūpakeṣu

Compound rūpakarūpaka -

Adverb -rūpakarūpakam -rūpakarūpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria