Declension table of ?rūpakāntā

Deva

FeminineSingularDualPlural
Nominativerūpakāntā rūpakānte rūpakāntāḥ
Vocativerūpakānte rūpakānte rūpakāntāḥ
Accusativerūpakāntām rūpakānte rūpakāntāḥ
Instrumentalrūpakāntayā rūpakāntābhyām rūpakāntābhiḥ
Dativerūpakāntāyai rūpakāntābhyām rūpakāntābhyaḥ
Ablativerūpakāntāyāḥ rūpakāntābhyām rūpakāntābhyaḥ
Genitiverūpakāntāyāḥ rūpakāntayoḥ rūpakāntānām
Locativerūpakāntāyām rūpakāntayoḥ rūpakāntāsu

Adverb -rūpakāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria