Declension table of ?rūpakākhyaṣaḍaṅga

Deva

NeuterSingularDualPlural
Nominativerūpakākhyaṣaḍaṅgam rūpakākhyaṣaḍaṅge rūpakākhyaṣaḍaṅgāni
Vocativerūpakākhyaṣaḍaṅga rūpakākhyaṣaḍaṅge rūpakākhyaṣaḍaṅgāni
Accusativerūpakākhyaṣaḍaṅgam rūpakākhyaṣaḍaṅge rūpakākhyaṣaḍaṅgāni
Instrumentalrūpakākhyaṣaḍaṅgena rūpakākhyaṣaḍaṅgābhyām rūpakākhyaṣaḍaṅgaiḥ
Dativerūpakākhyaṣaḍaṅgāya rūpakākhyaṣaḍaṅgābhyām rūpakākhyaṣaḍaṅgebhyaḥ
Ablativerūpakākhyaṣaḍaṅgāt rūpakākhyaṣaḍaṅgābhyām rūpakākhyaṣaḍaṅgebhyaḥ
Genitiverūpakākhyaṣaḍaṅgasya rūpakākhyaṣaḍaṅgayoḥ rūpakākhyaṣaḍaṅgānām
Locativerūpakākhyaṣaḍaṅge rūpakākhyaṣaḍaṅgayoḥ rūpakākhyaṣaḍaṅgeṣu

Compound rūpakākhyaṣaḍaṅga -

Adverb -rūpakākhyaṣaḍaṅgam -rūpakākhyaṣaḍaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria