Declension table of ?rūpakṛt

Deva

NeuterSingularDualPlural
Nominativerūpakṛt rūpakṛtī rūpakṛnti
Vocativerūpakṛt rūpakṛtī rūpakṛnti
Accusativerūpakṛt rūpakṛtī rūpakṛnti
Instrumentalrūpakṛtā rūpakṛdbhyām rūpakṛdbhiḥ
Dativerūpakṛte rūpakṛdbhyām rūpakṛdbhyaḥ
Ablativerūpakṛtaḥ rūpakṛdbhyām rūpakṛdbhyaḥ
Genitiverūpakṛtaḥ rūpakṛtoḥ rūpakṛtām
Locativerūpakṛti rūpakṛtoḥ rūpakṛtsu

Compound rūpakṛt -

Adverb -rūpakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria