Declension table of ?rūpajña

Deva

NeuterSingularDualPlural
Nominativerūpajñam rūpajñe rūpajñāni
Vocativerūpajña rūpajñe rūpajñāni
Accusativerūpajñam rūpajñe rūpajñāni
Instrumentalrūpajñena rūpajñābhyām rūpajñaiḥ
Dativerūpajñāya rūpajñābhyām rūpajñebhyaḥ
Ablativerūpajñāt rūpajñābhyām rūpajñebhyaḥ
Genitiverūpajñasya rūpajñayoḥ rūpajñānām
Locativerūpajñe rūpajñayoḥ rūpajñeṣu

Compound rūpajña -

Adverb -rūpajñam -rūpajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria