Declension table of ?rūpajña

Deva

MasculineSingularDualPlural
Nominativerūpajñaḥ rūpajñau rūpajñāḥ
Vocativerūpajña rūpajñau rūpajñāḥ
Accusativerūpajñam rūpajñau rūpajñān
Instrumentalrūpajñena rūpajñābhyām rūpajñaiḥ rūpajñebhiḥ
Dativerūpajñāya rūpajñābhyām rūpajñebhyaḥ
Ablativerūpajñāt rūpajñābhyām rūpajñebhyaḥ
Genitiverūpajñasya rūpajñayoḥ rūpajñānām
Locativerūpajñe rūpajñayoḥ rūpajñeṣu

Compound rūpajña -

Adverb -rūpajñam -rūpajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria