Declension table of ?rūpaguṇopetā

Deva

FeminineSingularDualPlural
Nominativerūpaguṇopetā rūpaguṇopete rūpaguṇopetāḥ
Vocativerūpaguṇopete rūpaguṇopete rūpaguṇopetāḥ
Accusativerūpaguṇopetām rūpaguṇopete rūpaguṇopetāḥ
Instrumentalrūpaguṇopetayā rūpaguṇopetābhyām rūpaguṇopetābhiḥ
Dativerūpaguṇopetāyai rūpaguṇopetābhyām rūpaguṇopetābhyaḥ
Ablativerūpaguṇopetāyāḥ rūpaguṇopetābhyām rūpaguṇopetābhyaḥ
Genitiverūpaguṇopetāyāḥ rūpaguṇopetayoḥ rūpaguṇopetānām
Locativerūpaguṇopetāyām rūpaguṇopetayoḥ rūpaguṇopetāsu

Adverb -rūpaguṇopetam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria