Declension table of ?rūpaguṇopeta

Deva

NeuterSingularDualPlural
Nominativerūpaguṇopetam rūpaguṇopete rūpaguṇopetāni
Vocativerūpaguṇopeta rūpaguṇopete rūpaguṇopetāni
Accusativerūpaguṇopetam rūpaguṇopete rūpaguṇopetāni
Instrumentalrūpaguṇopetena rūpaguṇopetābhyām rūpaguṇopetaiḥ
Dativerūpaguṇopetāya rūpaguṇopetābhyām rūpaguṇopetebhyaḥ
Ablativerūpaguṇopetāt rūpaguṇopetābhyām rūpaguṇopetebhyaḥ
Genitiverūpaguṇopetasya rūpaguṇopetayoḥ rūpaguṇopetānām
Locativerūpaguṇopete rūpaguṇopetayoḥ rūpaguṇopeteṣu

Compound rūpaguṇopeta -

Adverb -rūpaguṇopetam -rūpaguṇopetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria