Declension table of ?rūpaguṇopeta

Deva

MasculineSingularDualPlural
Nominativerūpaguṇopetaḥ rūpaguṇopetau rūpaguṇopetāḥ
Vocativerūpaguṇopeta rūpaguṇopetau rūpaguṇopetāḥ
Accusativerūpaguṇopetam rūpaguṇopetau rūpaguṇopetān
Instrumentalrūpaguṇopetena rūpaguṇopetābhyām rūpaguṇopetaiḥ rūpaguṇopetebhiḥ
Dativerūpaguṇopetāya rūpaguṇopetābhyām rūpaguṇopetebhyaḥ
Ablativerūpaguṇopetāt rūpaguṇopetābhyām rūpaguṇopetebhyaḥ
Genitiverūpaguṇopetasya rūpaguṇopetayoḥ rūpaguṇopetānām
Locativerūpaguṇopete rūpaguṇopetayoḥ rūpaguṇopeteṣu

Compound rūpaguṇopeta -

Adverb -rūpaguṇopetam -rūpaguṇopetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria