Declension table of ?rūpagosvāmin

Deva

MasculineSingularDualPlural
Nominativerūpagosvāmī rūpagosvāminau rūpagosvāminaḥ
Vocativerūpagosvāmin rūpagosvāminau rūpagosvāminaḥ
Accusativerūpagosvāminam rūpagosvāminau rūpagosvāminaḥ
Instrumentalrūpagosvāminā rūpagosvāmibhyām rūpagosvāmibhiḥ
Dativerūpagosvāmine rūpagosvāmibhyām rūpagosvāmibhyaḥ
Ablativerūpagosvāminaḥ rūpagosvāmibhyām rūpagosvāmibhyaḥ
Genitiverūpagosvāminaḥ rūpagosvāminoḥ rūpagosvāminām
Locativerūpagosvāmini rūpagosvāminoḥ rūpagosvāmiṣu

Compound rūpagosvāmi -

Adverb -rūpagosvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria