Declension table of ?rūpagosvāmiguṇaleśasūcakanāmadaśaka

Deva

NeuterSingularDualPlural
Nominativerūpagosvāmiguṇaleśasūcakanāmadaśakam rūpagosvāmiguṇaleśasūcakanāmadaśake rūpagosvāmiguṇaleśasūcakanāmadaśakāni
Vocativerūpagosvāmiguṇaleśasūcakanāmadaśaka rūpagosvāmiguṇaleśasūcakanāmadaśake rūpagosvāmiguṇaleśasūcakanāmadaśakāni
Accusativerūpagosvāmiguṇaleśasūcakanāmadaśakam rūpagosvāmiguṇaleśasūcakanāmadaśake rūpagosvāmiguṇaleśasūcakanāmadaśakāni
Instrumentalrūpagosvāmiguṇaleśasūcakanāmadaśakena rūpagosvāmiguṇaleśasūcakanāmadaśakābhyām rūpagosvāmiguṇaleśasūcakanāmadaśakaiḥ
Dativerūpagosvāmiguṇaleśasūcakanāmadaśakāya rūpagosvāmiguṇaleśasūcakanāmadaśakābhyām rūpagosvāmiguṇaleśasūcakanāmadaśakebhyaḥ
Ablativerūpagosvāmiguṇaleśasūcakanāmadaśakāt rūpagosvāmiguṇaleśasūcakanāmadaśakābhyām rūpagosvāmiguṇaleśasūcakanāmadaśakebhyaḥ
Genitiverūpagosvāmiguṇaleśasūcakanāmadaśakasya rūpagosvāmiguṇaleśasūcakanāmadaśakayoḥ rūpagosvāmiguṇaleśasūcakanāmadaśakānām
Locativerūpagosvāmiguṇaleśasūcakanāmadaśake rūpagosvāmiguṇaleśasūcakanāmadaśakayoḥ rūpagosvāmiguṇaleśasūcakanāmadaśakeṣu

Compound rūpagosvāmiguṇaleśasūcakanāmadaśaka -

Adverb -rūpagosvāmiguṇaleśasūcakanāmadaśakam -rūpagosvāmiguṇaleśasūcakanāmadaśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria