Declension table of ?rūpadīpakapiṅgala

Deva

MasculineSingularDualPlural
Nominativerūpadīpakapiṅgalaḥ rūpadīpakapiṅgalau rūpadīpakapiṅgalāḥ
Vocativerūpadīpakapiṅgala rūpadīpakapiṅgalau rūpadīpakapiṅgalāḥ
Accusativerūpadīpakapiṅgalam rūpadīpakapiṅgalau rūpadīpakapiṅgalān
Instrumentalrūpadīpakapiṅgalena rūpadīpakapiṅgalābhyām rūpadīpakapiṅgalaiḥ rūpadīpakapiṅgalebhiḥ
Dativerūpadīpakapiṅgalāya rūpadīpakapiṅgalābhyām rūpadīpakapiṅgalebhyaḥ
Ablativerūpadīpakapiṅgalāt rūpadīpakapiṅgalābhyām rūpadīpakapiṅgalebhyaḥ
Genitiverūpadīpakapiṅgalasya rūpadīpakapiṅgalayoḥ rūpadīpakapiṅgalānām
Locativerūpadīpakapiṅgale rūpadīpakapiṅgalayoḥ rūpadīpakapiṅgaleṣu

Compound rūpadīpakapiṅgala -

Adverb -rūpadīpakapiṅgalam -rūpadīpakapiṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria