Declension table of ?rūpadhātu

Deva

MasculineSingularDualPlural
Nominativerūpadhātuḥ rūpadhātū rūpadhātavaḥ
Vocativerūpadhāto rūpadhātū rūpadhātavaḥ
Accusativerūpadhātum rūpadhātū rūpadhātūn
Instrumentalrūpadhātunā rūpadhātubhyām rūpadhātubhiḥ
Dativerūpadhātave rūpadhātubhyām rūpadhātubhyaḥ
Ablativerūpadhātoḥ rūpadhātubhyām rūpadhātubhyaḥ
Genitiverūpadhātoḥ rūpadhātvoḥ rūpadhātūnām
Locativerūpadhātau rūpadhātvoḥ rūpadhātuṣu

Compound rūpadhātu -

Adverb -rūpadhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria