Declension table of ?rūpadhāritva

Deva

NeuterSingularDualPlural
Nominativerūpadhāritvam rūpadhāritve rūpadhāritvāni
Vocativerūpadhāritva rūpadhāritve rūpadhāritvāni
Accusativerūpadhāritvam rūpadhāritve rūpadhāritvāni
Instrumentalrūpadhāritvena rūpadhāritvābhyām rūpadhāritvaiḥ
Dativerūpadhāritvāya rūpadhāritvābhyām rūpadhāritvebhyaḥ
Ablativerūpadhāritvāt rūpadhāritvābhyām rūpadhāritvebhyaḥ
Genitiverūpadhāritvasya rūpadhāritvayoḥ rūpadhāritvānām
Locativerūpadhāritve rūpadhāritvayoḥ rūpadhāritveṣu

Compound rūpadhāritva -

Adverb -rūpadhāritvam -rūpadhāritvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria