Declension table of ?rūpadhāriṇī

Deva

FeminineSingularDualPlural
Nominativerūpadhāriṇī rūpadhāriṇyau rūpadhāriṇyaḥ
Vocativerūpadhāriṇi rūpadhāriṇyau rūpadhāriṇyaḥ
Accusativerūpadhāriṇīm rūpadhāriṇyau rūpadhāriṇīḥ
Instrumentalrūpadhāriṇyā rūpadhāriṇībhyām rūpadhāriṇībhiḥ
Dativerūpadhāriṇyai rūpadhāriṇībhyām rūpadhāriṇībhyaḥ
Ablativerūpadhāriṇyāḥ rūpadhāriṇībhyām rūpadhāriṇībhyaḥ
Genitiverūpadhāriṇyāḥ rūpadhāriṇyoḥ rūpadhāriṇīnām
Locativerūpadhāriṇyām rūpadhāriṇyoḥ rūpadhāriṇīṣu

Compound rūpadhāriṇi - rūpadhāriṇī -

Adverb -rūpadhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria