Declension table of ?rūpadeva

Deva

MasculineSingularDualPlural
Nominativerūpadevaḥ rūpadevau rūpadevāḥ
Vocativerūpadeva rūpadevau rūpadevāḥ
Accusativerūpadevam rūpadevau rūpadevān
Instrumentalrūpadevena rūpadevābhyām rūpadevaiḥ rūpadevebhiḥ
Dativerūpadevāya rūpadevābhyām rūpadevebhyaḥ
Ablativerūpadevāt rūpadevābhyām rūpadevebhyaḥ
Genitiverūpadevasya rūpadevayoḥ rūpadevānām
Locativerūpadeve rūpadevayoḥ rūpadeveṣu

Compound rūpadeva -

Adverb -rūpadevam -rūpadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria