Declension table of ?rūpacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativerūpacintāmaṇiḥ rūpacintāmaṇī rūpacintāmaṇayaḥ
Vocativerūpacintāmaṇe rūpacintāmaṇī rūpacintāmaṇayaḥ
Accusativerūpacintāmaṇim rūpacintāmaṇī rūpacintāmaṇīn
Instrumentalrūpacintāmaṇinā rūpacintāmaṇibhyām rūpacintāmaṇibhiḥ
Dativerūpacintāmaṇaye rūpacintāmaṇibhyām rūpacintāmaṇibhyaḥ
Ablativerūpacintāmaṇeḥ rūpacintāmaṇibhyām rūpacintāmaṇibhyaḥ
Genitiverūpacintāmaṇeḥ rūpacintāmaṇyoḥ rūpacintāmaṇīnām
Locativerūpacintāmaṇau rūpacintāmaṇyoḥ rūpacintāmaṇiṣu

Compound rūpacintāmaṇi -

Adverb -rūpacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria