Declension table of ?rūpacandra

Deva

MasculineSingularDualPlural
Nominativerūpacandraḥ rūpacandrau rūpacandrāḥ
Vocativerūpacandra rūpacandrau rūpacandrāḥ
Accusativerūpacandram rūpacandrau rūpacandrān
Instrumentalrūpacandreṇa rūpacandrābhyām rūpacandraiḥ rūpacandrebhiḥ
Dativerūpacandrāya rūpacandrābhyām rūpacandrebhyaḥ
Ablativerūpacandrāt rūpacandrābhyām rūpacandrebhyaḥ
Genitiverūpacandrasya rūpacandrayoḥ rūpacandrāṇām
Locativerūpacandre rūpacandrayoḥ rūpacandreṣu

Compound rūpacandra -

Adverb -rūpacandram -rūpacandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria