Declension table of rūpabheda

Deva

MasculineSingularDualPlural
Nominativerūpabhedaḥ rūpabhedau rūpabhedāḥ
Vocativerūpabheda rūpabhedau rūpabhedāḥ
Accusativerūpabhedam rūpabhedau rūpabhedān
Instrumentalrūpabhedena rūpabhedābhyām rūpabhedaiḥ rūpabhedebhiḥ
Dativerūpabhedāya rūpabhedābhyām rūpabhedebhyaḥ
Ablativerūpabhedāt rūpabhedābhyām rūpabhedebhyaḥ
Genitiverūpabhedasya rūpabhedayoḥ rūpabhedānām
Locativerūpabhede rūpabhedayoḥ rūpabhedeṣu

Compound rūpabheda -

Adverb -rūpabhedam -rūpabhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria