Declension table of ?rūpabhāj

Deva

NeuterSingularDualPlural
Nominativerūpabhāk rūpabhājī rūpabhāñji
Vocativerūpabhāk rūpabhājī rūpabhāñji
Accusativerūpabhāk rūpabhājī rūpabhāñji
Instrumentalrūpabhājā rūpabhāgbhyām rūpabhāgbhiḥ
Dativerūpabhāje rūpabhāgbhyām rūpabhāgbhyaḥ
Ablativerūpabhājaḥ rūpabhāgbhyām rūpabhāgbhyaḥ
Genitiverūpabhājaḥ rūpabhājoḥ rūpabhājām
Locativerūpabhāji rūpabhājoḥ rūpabhākṣu

Compound rūpabhāk -

Adverb -rūpabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria