Declension table of ?rūpāyatana

Deva

NeuterSingularDualPlural
Nominativerūpāyatanam rūpāyatane rūpāyatanāni
Vocativerūpāyatana rūpāyatane rūpāyatanāni
Accusativerūpāyatanam rūpāyatane rūpāyatanāni
Instrumentalrūpāyatanena rūpāyatanābhyām rūpāyatanaiḥ
Dativerūpāyatanāya rūpāyatanābhyām rūpāyatanebhyaḥ
Ablativerūpāyatanāt rūpāyatanābhyām rūpāyatanebhyaḥ
Genitiverūpāyatanasya rūpāyatanayoḥ rūpāyatanānām
Locativerūpāyatane rūpāyatanayoḥ rūpāyataneṣu

Compound rūpāyatana -

Adverb -rūpāyatanam -rūpāyatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria