Declension table of ?rūpādhibodha

Deva

MasculineSingularDualPlural
Nominativerūpādhibodhaḥ rūpādhibodhau rūpādhibodhāḥ
Vocativerūpādhibodha rūpādhibodhau rūpādhibodhāḥ
Accusativerūpādhibodham rūpādhibodhau rūpādhibodhān
Instrumentalrūpādhibodhena rūpādhibodhābhyām rūpādhibodhaiḥ rūpādhibodhebhiḥ
Dativerūpādhibodhāya rūpādhibodhābhyām rūpādhibodhebhyaḥ
Ablativerūpādhibodhāt rūpādhibodhābhyām rūpādhibodhebhyaḥ
Genitiverūpādhibodhasya rūpādhibodhayoḥ rūpādhibodhānām
Locativerūpādhibodhe rūpādhibodhayoḥ rūpādhibodheṣu

Compound rūpādhibodha -

Adverb -rūpādhibodham -rūpādhibodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria