Declension table of ?rūpābhigrāhitā

Deva

FeminineSingularDualPlural
Nominativerūpābhigrāhitā rūpābhigrāhite rūpābhigrāhitāḥ
Vocativerūpābhigrāhite rūpābhigrāhite rūpābhigrāhitāḥ
Accusativerūpābhigrāhitām rūpābhigrāhite rūpābhigrāhitāḥ
Instrumentalrūpābhigrāhitayā rūpābhigrāhitābhyām rūpābhigrāhitābhiḥ
Dativerūpābhigrāhitāyai rūpābhigrāhitābhyām rūpābhigrāhitābhyaḥ
Ablativerūpābhigrāhitāyāḥ rūpābhigrāhitābhyām rūpābhigrāhitābhyaḥ
Genitiverūpābhigrāhitāyāḥ rūpābhigrāhitayoḥ rūpābhigrāhitānām
Locativerūpābhigrāhitāyām rūpābhigrāhitayoḥ rūpābhigrāhitāsu

Adverb -rūpābhigrāhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria