Declension table of ?rūpābhigrāhita

Deva

NeuterSingularDualPlural
Nominativerūpābhigrāhitam rūpābhigrāhite rūpābhigrāhitāni
Vocativerūpābhigrāhita rūpābhigrāhite rūpābhigrāhitāni
Accusativerūpābhigrāhitam rūpābhigrāhite rūpābhigrāhitāni
Instrumentalrūpābhigrāhitena rūpābhigrāhitābhyām rūpābhigrāhitaiḥ
Dativerūpābhigrāhitāya rūpābhigrāhitābhyām rūpābhigrāhitebhyaḥ
Ablativerūpābhigrāhitāt rūpābhigrāhitābhyām rūpābhigrāhitebhyaḥ
Genitiverūpābhigrāhitasya rūpābhigrāhitayoḥ rūpābhigrāhitānām
Locativerūpābhigrāhite rūpābhigrāhitayoḥ rūpābhigrāhiteṣu

Compound rūpābhigrāhita -

Adverb -rūpābhigrāhitam -rūpābhigrāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria