Declension table of ?rūpābhigrāhita

Deva

MasculineSingularDualPlural
Nominativerūpābhigrāhitaḥ rūpābhigrāhitau rūpābhigrāhitāḥ
Vocativerūpābhigrāhita rūpābhigrāhitau rūpābhigrāhitāḥ
Accusativerūpābhigrāhitam rūpābhigrāhitau rūpābhigrāhitān
Instrumentalrūpābhigrāhitena rūpābhigrāhitābhyām rūpābhigrāhitaiḥ rūpābhigrāhitebhiḥ
Dativerūpābhigrāhitāya rūpābhigrāhitābhyām rūpābhigrāhitebhyaḥ
Ablativerūpābhigrāhitāt rūpābhigrāhitābhyām rūpābhigrāhitebhyaḥ
Genitiverūpābhigrāhitasya rūpābhigrāhitayoḥ rūpābhigrāhitānām
Locativerūpābhigrāhite rūpābhigrāhitayoḥ rūpābhigrāhiteṣu

Compound rūpābhigrāhita -

Adverb -rūpābhigrāhitam -rūpābhigrāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria