Declension table of ?rūma

Deva

MasculineSingularDualPlural
Nominativerūmaḥ rūmau rūmāḥ
Vocativerūma rūmau rūmāḥ
Accusativerūmam rūmau rūmān
Instrumentalrūmeṇa rūmābhyām rūmaiḥ rūmebhiḥ
Dativerūmāya rūmābhyām rūmebhyaḥ
Ablativerūmāt rūmābhyām rūmebhyaḥ
Genitiverūmasya rūmayoḥ rūmāṇām
Locativerūme rūmayoḥ rūmeṣu

Compound rūma -

Adverb -rūmam -rūmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria