Declension table of ?rūkṣitatva

Deva

NeuterSingularDualPlural
Nominativerūkṣitatvam rūkṣitatve rūkṣitatvāni
Vocativerūkṣitatva rūkṣitatve rūkṣitatvāni
Accusativerūkṣitatvam rūkṣitatve rūkṣitatvāni
Instrumentalrūkṣitatvena rūkṣitatvābhyām rūkṣitatvaiḥ
Dativerūkṣitatvāya rūkṣitatvābhyām rūkṣitatvebhyaḥ
Ablativerūkṣitatvāt rūkṣitatvābhyām rūkṣitatvebhyaḥ
Genitiverūkṣitatvasya rūkṣitatvayoḥ rūkṣitatvānām
Locativerūkṣitatve rūkṣitatvayoḥ rūkṣitatveṣu

Compound rūkṣitatva -

Adverb -rūkṣitatvam -rūkṣitatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria