Declension table of ?rūkṣitā

Deva

FeminineSingularDualPlural
Nominativerūkṣitā rūkṣite rūkṣitāḥ
Vocativerūkṣite rūkṣite rūkṣitāḥ
Accusativerūkṣitām rūkṣite rūkṣitāḥ
Instrumentalrūkṣitayā rūkṣitābhyām rūkṣitābhiḥ
Dativerūkṣitāyai rūkṣitābhyām rūkṣitābhyaḥ
Ablativerūkṣitāyāḥ rūkṣitābhyām rūkṣitābhyaḥ
Genitiverūkṣitāyāḥ rūkṣitayoḥ rūkṣitānām
Locativerūkṣitāyām rūkṣitayoḥ rūkṣitāsu

Adverb -rūkṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria