Declension table of ?rūkṣita

Deva

MasculineSingularDualPlural
Nominativerūkṣitaḥ rūkṣitau rūkṣitāḥ
Vocativerūkṣita rūkṣitau rūkṣitāḥ
Accusativerūkṣitam rūkṣitau rūkṣitān
Instrumentalrūkṣitena rūkṣitābhyām rūkṣitaiḥ rūkṣitebhiḥ
Dativerūkṣitāya rūkṣitābhyām rūkṣitebhyaḥ
Ablativerūkṣitāt rūkṣitābhyām rūkṣitebhyaḥ
Genitiverūkṣitasya rūkṣitayoḥ rūkṣitānām
Locativerūkṣite rūkṣitayoḥ rūkṣiteṣu

Compound rūkṣita -

Adverb -rūkṣitam -rūkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria