Declension table of ?rūkṣīkṛtā

Deva

FeminineSingularDualPlural
Nominativerūkṣīkṛtā rūkṣīkṛte rūkṣīkṛtāḥ
Vocativerūkṣīkṛte rūkṣīkṛte rūkṣīkṛtāḥ
Accusativerūkṣīkṛtām rūkṣīkṛte rūkṣīkṛtāḥ
Instrumentalrūkṣīkṛtayā rūkṣīkṛtābhyām rūkṣīkṛtābhiḥ
Dativerūkṣīkṛtāyai rūkṣīkṛtābhyām rūkṣīkṛtābhyaḥ
Ablativerūkṣīkṛtāyāḥ rūkṣīkṛtābhyām rūkṣīkṛtābhyaḥ
Genitiverūkṣīkṛtāyāḥ rūkṣīkṛtayoḥ rūkṣīkṛtānām
Locativerūkṣīkṛtāyām rūkṣīkṛtayoḥ rūkṣīkṛtāsu

Adverb -rūkṣīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria